Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीय-भारोत्तोलकैः एकविंशतितमस्य राष्ट्रमण्डलखेलेषु मीराबाईचानूद्वारा(४८ कि.ग्रा.) सविक्रमं स्वर्णपदकं प्राप्तम्। संजीताचानूद्वारा अपि एकं स्वर्णपदकं जीतमासीत्। पुरुषवर्गेऽपि पी.गुरुराजाद्वारा रजतपदकं प्राप्तम्। एताभ्यां प्राप्तयोः पदकयोः वर्णः यतो हि भिन्नः अस्ति परन्तु अत्र समानता अपि वर्तते। जीवनस्य निर्णयात्मकदिनेषु अपि वेदना व्रणानां अवधानाय च न कोऽपि वैद्यः ताभ्यां सह आसीत्। मीरया उक्तं यत् प्रतियोगितायै आगमनात् पूर्वं पर्याप्तोपचारः न प्राप्तः अपि च वैद्यस्य चापि अनुमतिः न प्राप्ता। अस्माभिः परस्परमेव अवधानं कृतम्।

भारतीय-भारोत्तोलकैः एकविंशतितमस्य राष्ट्रमण्डलखेलेषु मीराबाईचानूद्वारा(४८ कि.ग्रा.) सविक्रमं स्वर्णपदकं प्राप्तम्। संजीताचानूद्वारा अपि एकं स्वर्णपदकं जीतमासीत्। पुरुषवर्गेऽपि पी.गुरुराजाद्वारा रजतपदकं प्राप्तम्। एताभ्यां प्राप्तयोः पदकयोः वर्णः यतो हि भिन्नः अस्ति परन्तु अत्र समानता अपि वर्तते। जीवनस्य निर्णयात्मकदिनेषु अपि वेदना व्रणानां अवधानाय च न कोऽपि वैद्यः ताभ्यां सह आसीत्। मीरया उक्तं यत् प्रतियोगितायै आगमनात् पूर्वं पर्याप्तोपचारः न प्राप्तः अपि च वैद्यस्य चापि अनुमतिः न प्राप्ता। अस्माभिः परस्परमेव अवधानं कृतम्।

अद्यतनवार्ता

भारतम्

विश्वम्