Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केन्द्रीयसंसदीयकार्यमन्त्री किरेन् रिजिजुः शनिवासरे (२३ अगस्त २०२५) संविधानस्य १३० तमस्य संशोधनार्थं प्रस्तावितस्य विधेयकस्य विषये महत् प्रकटीकरणं कृतवान्। किरेन् रिजिजुः अवदत् यत् यदा सर्वकारः प्रधानमन्त्रिणं, मुख्यमन्त्रिणं वा मन्त्रिणं वा गम्भीरापराधेषु संलग्नः इति कारणेन ३० दिवसान् यावत् कारागारे तिष्ठति चेत् पदात् दूरीकर्तुं एतत् विधेयकं सज्जीकृतमस्ति। रिजिजुः अवदत् यत् प्रधानमन्त्री मोदी मन्त्रिमण्डलसभायां उक्तवान् यत् प्रधानमन्त्रिणं अस्य विधेयकस्य व्याप्तेः बहिः स्थापनीयम् इति संस्तुति: अस्ति, परन्तु प्रधानमन्त्रिणा स्वयमेव उक्तं यत् एतदर्थं सह सहमत: नास्ति, प्रधानमन्त्री अपि अस्मिन् विधायके समाविष्ट: भवेत्।

केन्द्रीयसंसदीयकार्यमन्त्री किरेन् रिजिजुः शनिवासरे (२३ अगस्त २०२५) संविधानस्य १३० तमस्य संशोधनार्थं प्रस्तावितस्य विधेयकस्य विषये महत् प्रकटीकरणं कृतवान्। किरेन् रिजिजुः अवदत् यत् यदा सर्वकारः प्रधानमन्त्रिणं, मुख्यमन्त्रिणं वा मन्त्रिणं वा गम्भीरापराधेषु संलग्नः इति कारणेन ३० दिवसान् यावत् कारागारे तिष्ठति चेत् पदात् दूरीकर्तुं एतत् विधेयकं सज्जीकृतमस्ति। रिजिजुः अवदत् यत् प्रधानमन्त्री मोदी मन्त्रिमण्डलसभायां उक्तवान् यत् प्रधानमन्त्रिणं अस्य विधेयकस्य व्याप्तेः बहिः स्थापनीयम् इति संस्तुति: अस्ति, परन्तु प्रधानमन्त्रिणा स्वयमेव उक्तं यत् एतदर्थं सह सहमत: नास्ति, प्रधानमन्त्री अपि अस्मिन् विधायके समाविष्ट: भवेत्।

अद्यतनवार्ता

भारतम्

विश्वम्