Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रायश: महाविद्यालयेषु महार्घानि द्विचक्रियानानि कारयानानि च वयं पश्याम: परन्तु गुजरातस्य जूनागढस्य कृषि-विश्वविद्यालयस्य अनुस्नातककक्षाया: छात्रा: वाहनानां उपयोगं न कुर्वन्ति| विद्यालये मृत्तैलवाहनानाम् उपयोगाय प्रतिबन्ध: अस्ति|  सर्वे छात्रा: चलित्वा द्विचक्रिकया चलित्वा वा पठितुम् आगच्छन्ति| महाविद्यालयस्य प्राचार्य: अपि वर्षेभ्य: द्विचक्रिकया एव आगच्छति| प्रदूषण-निवारणाय प्रकृति-रक्षणाय च अयम् उत्तम: उपक्रम:| महाविद्यालये प्रभाते प्रार्थना भवति| परिसरे संस्कृतभाषाया: हिन्दीभाषाया: च सुवाक्यानां फ़लकानि द्रष्टुं शक्नुम:| 

प्रायश: महाविद्यालयेषु महार्घानि द्विचक्रियानानि कारयानानि च वयं पश्याम: परन्तु गुजरातस्य जूनागढस्य कृषि-विश्वविद्यालयस्य अनुस्नातककक्षाया: छात्रा: वाहनानां उपयोगं न कुर्वन्ति| विद्यालये मृत्तैलवाहनानाम् उपयोगाय प्रतिबन्ध: अस्ति|  सर्वे छात्रा: चलित्वा द्विचक्रिकया चलित्वा वा पठितुम् आगच्छन्ति| महाविद्यालयस्य प्राचार्य: अपि वर्षेभ्य: द्विचक्रिकया एव आगच्छति| प्रदूषण-निवारणाय प्रकृति-रक्षणाय च अयम् उत्तम: उपक्रम:| महाविद्यालये प्रभाते प्रार्थना भवति| परिसरे संस्कृतभाषाया: हिन्दीभाषाया: च सुवाक्यानां फ़लकानि द्रष्टुं शक्नुम:| 

अद्यतनवार्ता

भारतम्

विश्वम्