Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य हरिद्वारनगरे गणतन्त्रदिवसस्य समारोहे बाबारामदेवः जनान् सम्बोधयन् अवदत् यत् पाकिस्तानं चतुर्षु भागेषु विभक्तं भविष्यति। बलूचिस्तानदेशः पृथक् देशः भविष्यति। पाक-अधिकृत-काश्मीरं, पञ्जाब च भारते विलीनौ भविष्यतः। भारतं भविष्ये महाशक्तिरूपेण उद्भवति। पाकिस्तानं अतीव लघुदेशः भविष्यति।

सः अवदत् यत् विश्वराजनीतिषु बहु किमपि प्रचलति, युक्रेन-रूस-युद्धम् अधुना प्रचलति। चीन-पाकिस्तानयोः पक्षतः कुत्सितक्रियाकलापाः अहर्नीशं क्रियन्ते । अफगानिस्ताने तालिबान-सङ्घस्य भविष्यम् नास्ति। अखण्डभारतस्य स्वप्नः तदा एव सिद्धः भविष्यति यदा पाकिस्तानस्य त्रयः भागाः भारते विलीनाः भविष्यन्ति।'

अधुना सनातनधर्मस्य उपरि निरन्तरं आक्रमणानि भवन्ति। रामायण-भगवद्गीता-वेद-उपनिषदादिन् धर्मग्रन्थान् कलङ्कयितुं प्रयत्नाः क्रियन्ते। एतत् सर्वं अन्ताराष्ट्रियषडयन्त्रप्रेरितम् अस्ति। 

अद्य हरिद्वारनगरे गणतन्त्रदिवसस्य समारोहे बाबारामदेवः जनान् सम्बोधयन् अवदत् यत् पाकिस्तानं चतुर्षु भागेषु विभक्तं भविष्यति। बलूचिस्तानदेशः पृथक् देशः भविष्यति। पाक-अधिकृत-काश्मीरं, पञ्जाब च भारते विलीनौ भविष्यतः। भारतं भविष्ये महाशक्तिरूपेण उद्भवति। पाकिस्तानं अतीव लघुदेशः भविष्यति।

सः अवदत् यत् विश्वराजनीतिषु बहु किमपि प्रचलति, युक्रेन-रूस-युद्धम् अधुना प्रचलति। चीन-पाकिस्तानयोः पक्षतः कुत्सितक्रियाकलापाः अहर्नीशं क्रियन्ते । अफगानिस्ताने तालिबान-सङ्घस्य भविष्यम् नास्ति। अखण्डभारतस्य स्वप्नः तदा एव सिद्धः भविष्यति यदा पाकिस्तानस्य त्रयः भागाः भारते विलीनाः भविष्यन्ति।'

अधुना सनातनधर्मस्य उपरि निरन्तरं आक्रमणानि भवन्ति। रामायण-भगवद्गीता-वेद-उपनिषदादिन् धर्मग्रन्थान् कलङ्कयितुं प्रयत्नाः क्रियन्ते। एतत् सर्वं अन्ताराष्ट्रियषडयन्त्रप्रेरितम् अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्