Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अफगानिस्तानदेशे १५ दिवसेषु तीव्रशैत्यात् १५७ जनाः प्राणान् त्यक्तवन्तः। ७७ सहस्राणि पशवः अपि मृताः । अत्र तापमानं न्यून २८ डिग्रीपर्यन्तं प्राप्तम् अस्ति । संयुक्तराष्ट्रसङ्घस्य मानवाधिकारसङ्घटनस्य अनुसारं देशे २८३ लक्षं जनानां कृते जीवनाय तत्कालं साहाय्यस्य आवश्यकता वर्तते। १० जनवरीतः १९ जनवरीपर्यन्तं शीतकारणात् ७८ जनाः मृताः। गत एकस्मिन् सप्ताहे एव संख्या द्विगुणिता जाता। अत्र हिम-चक्रवातेन स्थितिः विकटा अभवत्।

अद्यतनवार्ता

भारतम्

विश्वम्