Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारत-चीन-सीमायाः अर्थात् एलएसीसमीपे सुरक्षां सुदृढां कर्तुं केन्द्रीयमन्त्रिमण्डलेन महत्त्वपूर्णः निर्णयः कृतः अस्ति । तस्य अन्तर्गतं भारत-तिब्बती-सीमापुलिसस्य (ITBP) सप्त-नवीनगणानां निर्माणं, एकं स्थानीय: मुख्यालय: च अनुमोदितम् अस्ति । प्रधानमन्त्रिणः नरेन्द्रमोदिनः अध्यक्षतायां बुधवासरे आयोजितायां मन्त्रिमण्डलसभायां एषः प्रस्तावः अनुमोदितः। भारत-चीन-सीमायां प्रथम-सुरक्षा-पङ्क्तौ ITBP-सैनिकाः भवन्ति। लद्दाख-अरुणाचलप्रदेशयोः भारत-चीन-सैनिकयोः मध्ये बहुकालात् संघर्षः जायमानः अस्ति। अतः एषः निर्णयः भारतस्य सुरक्षां सुदृढां करिष्यति। 

अद्यतनवार्ता

भारतम्

विश्वम्