Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

काङ्ग्रेसनेतु: पूर्वकेन्द्रीयमन्त्रिणः एके एण्टोनी इत्यस्य पुत्रः अनिल एण्टोनी गुरुवासरे भाजपायाः सदस्यः अभवत्। केरलभाजपस्य अध्यक्षस्य के.के. सुरेन्द्रस्य सान्निध्ये सः दले सम्मिलितः अभवत्।

तस्य कथनानुसारं बी.बी.सी.डोक्युमेन्टरीविवादे मोदिनः समर्थनप्रकरणे ट्वीट् दूरीकरणाय काङ्ग्रेसस्य उत्पीडनकारणात् सः दलं त्यक्तवान् अस्ति। तेनोक्तं – अहं कस्यचित् परिवारविशेषस्य कृते कार्यं कर्तुम् न इच्छामि, अपितु सामान्यजनानाम् कृते कार्यं कर्तुम् इच्छामि। आगामिषु २५ वर्षेषु भारतं विकसितराष्ट्रं कर्तुं प्रधानमन्त्रिणः मोदिनः लक्ष्यं पूर्णं कर्तुं मया कार्यं करणीयम् अस्ति। 

एतस्य प्रतिक्रियारूपेण ए.के.एन्टोनी उक्तवान् यत् तस्य निर्णयः अयोग्यः एव। अहं मम मृत्युपर्यन्तं काङ्ग्रेस-पक्षे एव स्थास्यामि।

अद्यतनवार्ता

भारतम्

विश्वम्