Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

हरियाणादेशस्य करनाल-नगरं प्राप्तवान् आरएसएस-प्रमुखः मोहनभागवतः अवदत् यत् भारतस्य ७० प्रतिशतं जनसङ्ख्या आङ्ग्लशासनात् पूर्वं शिक्षिता आसीत्। तस्मिन् समये अस्माकं देशे अनुद्योगिता नासीत्, तस्याः शिक्षायाः आधारेण सर्वे स्वजीविकायाः ​​मार्गं प्राप्नुवन्ति स्म। मोहनभागवतः अवदत् यत् यदा आङ्ग्लाः भारतम् आगतवन्तः तदा ते देशस्य शिक्षाप्रारूपं स्वदेशं प्रति नीतवन्तः परन्तु ते तेषां देशस्य शिक्षाप्रारूपं अस्माकं देशे प्रयुक्तवन्तः। अस्य कारणात् एव इङ्ग्लैण्ड्देशे भारतस्य शिक्षाप्रारूपस्य कार्यान्वयनानन्तरं तत्रत्याः ७० प्रतिशतं जनसङ्ख्या शिक्षिता अभवत् तथा च तैः भारते प्रयुक्तेन शिक्षाप्रारूपेण अस्माकं देशे केवलं १७ प्रतिशतं जनाः शिक्षिताः एव अवशिष्टाः।

अद्यतनवार्ता

भारतम्

विश्वम्