Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गुरुवासरे इजरायल्-देशे सर्वकारेण नूतनं विधेयकं पारितम्। अस्य अन्तर्गतम् अधुना सर्वोच्चन्यायालयः अपि प्रधानमन्त्रिणमपि पदात् दूरीकर्तुं न शक्नोति। यदि प्रधानमन्त्री शारीरिकरूपेण मानसिकरूपेण वा अयोग्यः अस्ति तर्हि केवलं सर्वकारः एव स: अयोग्यः इति कृत्वा अस्थायिरूपेण दूरीकर्तुं शक्नोति। अस्य कृते अपि सांसदानां चतुर्थांशत्रयस्य समर्थनम् आवश्यकं भविष्यति।

विपक्षदलानां आरोपः आसीत् यत् विधेयकः अयं प्रधानमन्त्रिणः बेन्जामिन-नेतन्याहू इत्यस्य रक्षणाय निर्मितः अस्ति। वस्तुतः नेतन्याहूविरुद्धं उत्कोचग्रहणं, महत्त्वपूर्णजनेभ्यः उपहारग्रहणं, सर्वकारपक्षे वार्ताप्रसारणम् इति त्रीणि भ्रष्टाचारप्रकरणानि प्रचलन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्