केन्द्रीयमाध्यमिकशिक्षामण्डलेन (सीबीएसई) सर्वेषु विद्यालयेषु वास्तविकसमये श्रव्य-दृश्य-मुद्रण-सहितानाम् उच्च-गुणवत्तायुक्तानां सीसीटीवीयन्त्राणां स्थापनम् अनिवार्यं कृतम् अस्ति। एषः निर्णयः छात्राणां सुरक्षां सुनिश्चित्य व्यापकप्रयासस्य भागः अस्ति । एतेन विद्यालयेषु कस्यापि प्रकारस्य अनुशासनात्मकस्य अपराधस्य, असामाजिकक्रियाकलापस्य, सुरक्षाभङ्गस्य वा विरुद्धं तत्कालं योग्यं कर्तुं शक्यते। एतस्य मुख्यम् उद्देश्यं सीबीएसई बोर्डपरीक्षासु पारदर्शिता, निष्पक्षता, सुरक्षा च वर्धयितुं वर्तते।