Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

देशस्य अनेकेषु राज्येषु शीततप्रवातः निरन्तरं वर्तते । ऋतुविज्ञानविभागस्य अनुसारं दिल्लीनगरे शीतप्रवातस्य विगतद्वादशवर्षस्य विक्रमः भग्नः। पूर्वं २०२० तमस्य वर्षस्य जनवरीमासे दिल्लीनगरे ७ दिवसान् यावत् शीततरङ्गस्य अवधिः आसीत् । गुरुवासरात् काश्मीरे वर्षायाः हिमपातस्य सम्भावना अस्ति। उत्तरभारते २३-२४ जनवरीपर्यन्तं पश्चिमविकारः सक्रियः भविष्यति। जम्मू-कश्मीर- हिमाचल-लद्दाख-उत्तराखण्ड-प्रदेशेष सवर्षं हिमपातः सम्भवितः अस्ति। राजस्थान-पञ्जाब-हरियाणा-दिल्ली-यूपी-गुजरातराज्येषु अस्य प्रभावः भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्