Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

चन्द्रयान-३ श्रीहरिकोटातः १४ जुलाई दिनाङ्के प्रक्षेपितम् । विक्रम-अवरोहणं २३ अगस्तदिनाङ्के सायं ६.०४ वादने चन्द्रे अवतरत् । दिनत्रयानन्तरं प्रधानमन्त्री मोदी वैज्ञानिकान् मिलितुं इसरो-टेलीमेट्री-ट्रैकिंग्-कमाण्ड-स्थानं प्राप्तवान् । एतस्मिन् समये प्रधानमन्त्री अवरोहणस्थलस्य ’शिवशक्ति'-पोइन्ट इति नामाभिधानं कृतवान् आसीत् । इदं नाम अन्ताराष्ट्रियखगोलसङ्घेन (IAU) अवतरणस्य प्रायः सप्तमासानां अनन्तरं १९ मार्च दिनाङ्के अनुमोदितम् ।

अद्यतनवार्ता

भारतम्

विश्वम्