Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अरबसागरे गुजरातराज्ये बिपरजोय-चक्रवातस्य आघाताय केवलं एकः दिवसः अवशिष्टः अस्ति । बुधवासरे सायं कच्छनगरे चक्रवातस्य त्रासस्य मध्ये भूकम्पाः अनुभूताः। ३.५ तीव्रतायां भूकम्पः आसीत् ।

अयं चण्डवात: कच्छमण्डलस्य जाखौ-खातं १५ जून दिनाङ्के सायं यावत् आगमिष्यति। अस्मिन् काले १५० कि.मी.पर्यन्तं वेगेन वायुः प्रवहिष्यति इति अपेक्षा अस्ति। अस्य कारणात् पश्चिमक्षेत्रस्य तटीयक्षेत्रेषु प्रचण्डवृष्टिः सम्भविता अस्ति। 

अद्यावधि ९ मृताः, कच्छ-सौराष्ट्रे वर्षाया: सचेतना

प्रचण्डवायुना, उच्चतरङ्गैः च अद्यावधि ९ जनानां मृत्योः सूचना प्राप्ता अस्ति । अपरपक्षे गुजरातसर्वकारेण ७ जनपदेभ्यः ५०,००० तः अधिकान् जनान् निष्कास्य कच्छ-सौराष्ट्रे तटतः १० किलोमीटर्-दूरे स्थितेषु आश्रयगृहेषु प्रेषिताः। एनडीआरएफ-गणस्य १८ दलाः नियोजिताः सन्ति । IMD इत्यनेन गुरुवासरे कच्छ-सौराष्ट्रे अत्यधिकवृष्टेः रक्तवर्णीया सचेतना प्रसारिता अस्ति।

द्वारकामन्दिरस्य मन्दिरप्रशासनेन निर्णयः कृतः यत् मुख्यशिखरे नूतनध्वजः जूनमासस्य १७ दिनाङ्कपर्यन्तं न स्थापितः भविष्यति। एतत् मन्दिरस्य इतिहासे प्रथमवारं भवति । अस्य मन्दिरस्य शिखरस्य ऊर्ध्वता १५० फिट् अस्ति । परिस्थित्यनुसारं १५ जून दिनाङ्के मन्दिरं पीहितं भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्