Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मंगलवासरे राजस्थान, दिल्ली इत्यादिषु ९ राज्येषु चक्रावातस्य वर्षायाः च सम्भावना वर्तते। राजस्थाने गतत्रयदिनेषु वर्षासम्बद्धेषु घटनासु २० जनानां मृत्यु: जातः। विगत १५ वर्षेषु प्रथमवारं मेमासे एव एतत् अभवत्। विगत २४ घण्टेषु राज्यस्य १० मण्डलेषु चक्रवात: आगत:। अनेन बहुषु स्थानेषु महती क्षतिः अभवत्।

अपरपक्षे आईएमडी-संस्थायाः कथनमस्ति यत् अद्य रात्रौ यावत् राजस्थान-पञ्जाब-हिमाचल-प्रदेश-उत्तर-प्रदेश-गुजरात-कर्नाटक-केरल-तमिलनाडु-राज्यानां केषुचित् भागेषु लघुतः प्रचण्डवृष्टेः सम्भावना वर्तते। तस्मिन् एव काले दिल्लीनगरे जूनमासस्य चतुर्थदिनपर्यन्तं लघुवृष्टिः, अतिवृष्टिः च भवितुम् अर्हति। मध्यप्रदेशस् ्अधिकांशक्षेत्रेषु मे ३१ पर्यन्तं वर्षायाः सम्भावना अस्ति।

राजस्थाने वज्रपातस्य, वर्षाणां च प्रक्रिया निरन्तरं वर्तते। परिवर्तितस्य वातावरणस्य प्रभावः जोधपुर-जयपुर-मण्डलयो: सर्वाधिकं दृश्यते। अत्र प्रचण्डवृष्टिः, वायुवेगः च घातकः सिद्धः भवति। वातावरणविभागेन राज्यस्य २६ जनपदेषु आगामिषु २४ घण्टापर्यन्तं प्रचण्डवृष्टिः, चक्रवात: च भवितुं सतर्कता प्रकटिता। निरन्तरवृष्ट्या जयपुरसहितेषु अनेकेषु क्षेत्रेषु न्यूनतमं तापमानं १५ डिग्रीसमीपं प्राप्तम् अस्ति। दिवसस्य तापमाने १२ डिग्रीपर्यन्तं न्यूनता ज्ञाता अस्ति।

मध्यप्रदेशे भोपाल-इन्दौर-उज्जैन-जबलपुर-सहितेषु अधिकांशक्षेत्रेषु मंगलवासरे मेघा: आच्छादिता: भविष्यन्ति। वातावरणविभागेन २४ घण्टानां कृते ग्वालियर-चम्बल-प्रदेशयोः कृते नारङ्ग-सचेतना उद्घोषिता अस्ति। आगामिषु ३ दिवसेषु एतेषु क्षेत्रेषु प्रचण्डवायुः वर्षा च अपेक्षिता अस्ति। वायुवेगः ५० कि.मी.पर्यन्तं वा अधिकं वा भवितुम् अर्हति ।

तथैव उत्तरप्रदेशस्य २४ नगरेषु चक्रवातस्य, वर्षायाः च सचेतना अस्ति। राज्यस्य वातावरणविभागस्य अनुसारं बिजनौर-मुजफ्फरनगर-मुरादाबाद-अमरोहा-जौनपुर-प्रतापगढ़-सुल्तानपुर-आजमगढ़-अम्बेडकर नगर-संतरविदासनगर-वाराणसी इत्यादिषु २४ जनपदेषु वर्षा भवितुं शक्नोति। अस्मिन् काले चक्रवात: अपि सम्भवित:। पश्चिमपूर्वजनपदेष ६० किलोमीटर् प्रतिघण्टापर्यन्तं तीव्रवायुवेगेन सह वज्रपातः भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्