Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारते, पाकिस्ताने, चीनदेशे च युगपत् भूकम्पानाम् अनन्तरं वैज्ञानिकाः हिमालयस्य विषये महतीं भविष्यवाणीं कृतवन्तः। १८ दिसम्बर दिनाङ्के पाकिस्ताने ४.० तीव्रतायां भूकम्पः अभवत्, तदनन्तरं लद्दाखस्य जंस्कारनगरे सायं ५.५ तीव्रतायां भूकम्पः अभवत्। द्वितीयः ४.८ तीव्रतायां किस्तवाडप्रदेशे, ततः चीनदेशे ६.२ तीव्रतायां विशालः भूकम्पः आगत:। २४ घण्टासु त्रिषु देशेषु भूकम्पाः अभवन्। त्रयः अपि भूकम्पाः हिमालये अथवा तस्य समीपस्थे केन्द्रीकृताः आसन्। अस्मिन् विषये वाडिया हिमालयन भूविज्ञानसंस्थायाः वरिष्ठवैज्ञानिकः डॉ. अजय पौलः अवदत् यत् हिमालये कदापि महान् भूकम्पः भवितुम् अर्हति इति। अफगानिस्तानदेशे गहनभूकम्पस्य कारणात् अनेकानि क्षेत्राणि प्रभावितानि अभवन्। भूकम्पस्य पूर्वानुमानं कठिनम् अस्ति। यदा टेक्टोनिक प्लेट्स् विवर्तनिकपटलात् ऊर्जा मुक्ता भवति तदा भूकम्पाः भवन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्