Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अमेरिकायाः राष्ट्रपतिः बाइडेनः शीतप्रकोपं अभिलक्ष्य न्यूयोर्कप्रदेशे आपत्कालस्य उद्घोषणाम् अकरोत्। व्हाइटहाउस इत्यतः प्राप्तसूचनानुसारं शीतप्रकोपेन द्वादशक्षेत्रेषु आहत्य पञ्चाशत जनानां मृत्युः अभवत्। सप्ताहान्तिकानि अनेका वायुयानानि निरस्तीकृतानि। परितः मार्गेषु आच्छादितहिमस्य दूरीकरणाय नाना उपायाः विधीयन्ते। एतेन सह सुगमतया चिकित्सीय-सहायता-प्राप्तये सर्वविधाः उपायाः सर्वकारेण क्रियन्ते। 

अमेरिकायाः राष्ट्रपतिः बाइडेनः शीतप्रकोपं अभिलक्ष्य न्यूयोर्कप्रदेशे आपत्कालस्य उद्घोषणाम् अकरोत्। व्हाइटहाउस इत्यतः प्राप्तसूचनानुसारं शीतप्रकोपेन द्वादशक्षेत्रेषु आहत्य पञ्चाशत जनानां मृत्युः अभवत्। सप्ताहान्तिकानि अनेका वायुयानानि निरस्तीकृतानि। परितः मार्गेषु आच्छादितहिमस्य दूरीकरणाय नाना उपायाः विधीयन्ते। एतेन सह सुगमतया चिकित्सीय-सहायता-प्राप्तये सर्वविधाः उपायाः सर्वकारेण क्रियन्ते। 

अद्यतनवार्ता

भारतम्

विश्वम्