Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गटनम् (इसरो) भारतस्य प्रथमस्य मानव-अन्तरिक्ष-उड्डयन-अभियानस्य 'गगनयान्'-इत्यस्य चालकदलस्य अपगमनव्यवस्थायाः परीक्षणं अक्टोबर-मासस्य २१ दिनाङ्के प्रातः ७ वादनतः प्रातः ९ वादनपर्यन्तं भविष्यति। सरलभाषायां यदि अभियानकाले रॉकेट्-मध्ये दोषः भवति तर्हि अन्तरिक्षयात्रीं पृथिव्यां सुरक्षिततया आनेतुं प्रणाली परीक्षिता भविष्यति। एतदनन्तरं मानवरहितं मानवयुक्तं च अभियानं भविष्यति। 

अद्यतनवार्ता

भारतम्

विश्वम्