Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जर्मनीदेशस्य विदेशमन्त्री एनालेना बेर्बोक् चीनदेशस्य राष्ट्रपतिः शी जिनपिंग इत्येतस्मै ’डिक्टेटोर्’ इति उक्तवती। फॉक्स न्यूज इत्यस्य साक्षात्कारे बेर्बोक् अवदत् - यदि पुटिन् युक्रेनविरुद्धे युद्धे विजयं प्राप्नोति तर्हि चीनदेशस्य राष्ट्रपतिः जिनपिंग इव विश्वस्य अन्येभ्यः दुर्दान्तशासकेभ्य: कीदृशं सन्देशं प्रेषयिष्यति। अत एव युक्रेनदेशेन अस्मिन् युद्धे विजयः प्राप्तव्यः भविष्यति। स्वातन्त्र्यं लोकतन्त्रं च विजयं प्राप्नुयाताम्। विदेशमन्त्रिणः वक्तव्येन क्रुद्धः चीनदेशः तत्क्षणमेव तत्र उपस्थितां जर्मनीराजदूतीं पैट्रिसिया फ्लोरं इत्येताम् आहूय विरोधं प्रकटितवान्।

अद्यतनवार्ता

भारतम्

विश्वम्