Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतं अधुना विश्वस्य सर्वाधिकजनसंख्यायुक्तः देशः अभवत्। संयुक्तराष्ट्रजनसंख्याकोषस्य (UNFPA) प्रतिवेदनानुसारम् अधुना भारतस्य जनसंख्या १४२.८६ कोटिः अस्ति। चीनदेशस्य जनसंख्या १४२.५७ कोटि: अस्ति। चीनदेशस्य अपेक्षया अस्माकं जनसंख्या प्रायः ३० लक्षं अधिका अस्ति ।

२०२३ तमस्य वर्षस्य आरम्भे एव वैश्विकविशेषज्ञाः भारतं सर्वाधिकजनसंख्यायुक्तः देशः भविष्यति इति भविष्यवाणीं कृतवन्तः आसन्। संयुक्तराष्ट्रसङ्घः १९५० तमवर्षात् विश्वे जनसंख्यादत्तांशं प्रकाशयति। ततः परं प्रथमवारं भारतेन चीनदेशस्य जनसंख्यां अतिक्रान्ता। २०२१ तमे वर्षे चीनदेशस्य जन्माङ्कः ७.५२% आसीत् । २०२२ तमे वर्षे ६.७७% यावत् न्यूनीभूतम्।

चीनदेशे पुरुषाणां आयुः ७६ वर्षाणि, महिलानां आयुः ८२ वर्षाणि च अस्ति। यत्र भारते पुरुषाणां आयुः ७४ वर्षाणि, महिलानां आयुः केवलं ७१ वर्षाणि च भवति ।

UNFPA India इत्यस्य प्रतिनिधिः अवदत् यत् भारतं शक्तिशाली देशः अस्ति। शिक्षा, स्वास्थ्यं, स्वच्छता, आर्थिकविकासः च इति दृष्ट्या निरन्तरं अग्रे गच्छति। वयं तान्त्रिकविषयेषु प्रतिदिनं नूतनानि अभिलेखानि निर्मामः।

अद्यतनवार्ता

भारतम्

विश्वम्