Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीय-अन्तरिक्षसंस्थयो: इसरो-नासा-इत्यनयो: वैज्ञानिकाः NISAR इति प्रकल्पे मिलित्वा कार्यं करिष्यन्ति। २०२४ तमस्य वर्षस्य आरम्भे तदर्थं प्रक्षेपणं निश्चितम् अस्ति। NASA-ISRO Synthetic Aperture Radar इत्यस्य संक्षिप्तनाम NISAR इति अस्ति। अस्मिन् कार्ये पृथिव्याः भूमिस्तरस्य हिमस्तरस्य च सूक्षमगते: अत्यन्तं सटीकतया निरीक्षणं भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्