Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पीडीपी-अध्यक्षा महबूबामुफ्ती मार्चमासस्य १४ दिनाङ्के मङ्गलवासरे पुंछनगरस्य नवग्रहमन्दिरं गतवती आसीत्। तत्र तया शिवलिङ्गे जलाभिषेकः कृतः। मन्दिरे निर्मितायाः यशपालशर्मणः प्रतिमायाः उपरि अपि सः पुष्पाणि अर्पितवती। जम्मू-कश्मीर-भाजपा-प्रवक्त्रा रणबीरसिंहेन कथितम् यत् एतत् मन्दिरगमनं नाटकम् इति। अमरनाथधाम्ने भूमिविनियोगं महबूबा एव निषिद्धवती। महबूबामुफ्तीद्वारा कथितम् यत् कश्चित् जलपूर्णं कलशं दत्तवान्, अतः अहं तत् अर्पितवती। देवबन्दस्य मौलाना-असद-कासमी महबूबा इत्यस्या: मन्दिरं गत्वा तत्र शिवलिङ्गस्य उपरि जलार्पणस्य विरोधं कृतवान्। तेनोक्तं यत् महबूबा इत्यनेन यत् कृतं तत् अयोग्यम् अस्ति। एतत् इस्लामधर्मस्य विरुद्धम् अस्ति।

पीडीपी-अध्यक्षा महबूबामुफ्ती मार्चमासस्य १४ दिनाङ्के मङ्गलवासरे पुंछनगरस्य नवग्रहमन्दिरं गतवती आसीत्। तत्र तया शिवलिङ्गे जलाभिषेकः कृतः। मन्दिरे निर्मितायाः यशपालशर्मणः प्रतिमायाः उपरि अपि सः पुष्पाणि अर्पितवती। जम्मू-कश्मीर-भाजपा-प्रवक्त्रा रणबीरसिंहेन कथितम् यत् एतत् मन्दिरगमनं नाटकम् इति। अमरनाथधाम्ने भूमिविनियोगं महबूबा एव निषिद्धवती। महबूबामुफ्तीद्वारा कथितम् यत् कश्चित् जलपूर्णं कलशं दत्तवान्, अतः अहं तत् अर्पितवती। देवबन्दस्य मौलाना-असद-कासमी महबूबा इत्यस्या: मन्दिरं गत्वा तत्र शिवलिङ्गस्य उपरि जलार्पणस्य विरोधं कृतवान्। तेनोक्तं यत् महबूबा इत्यनेन यत् कृतं तत् अयोग्यम् अस्ति। एतत् इस्लामधर्मस्य विरुद्धम् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्