Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

समग्रे विश्वे ७० प्रतिशतं आईफोन्-इत्यस्य निर्माणं कुर्वत्या बृहत्तमया फॉक्सकॉन् इति इलेक्ट्रॉनिक्स-संस्थया प्रथमवारं एयरपॉड्-निर्माणस्य अवसर: प्राप्तः अस्ति। सम्प्रति चीनदेशे एयरपोड्-इत्यस्य निर्माणं भवति । अधुना भारते अपि एतत् Airpod इत्यस्य निर्माणं भविष्यति। फॉक्सकॉन् तेलङ्गानानगरे १६५५ कोटिरूप्यकाणां व्ययेन एयरपोड्-निर्माणार्थं स्थापयिष्यति। एतस्य राशेः उपयोगः चीनदेशात् भारतं प्रति उत्पादनघटकस्य स्थानान्तरं कर्तुं भविष्यति । अस्याः योजनायाः अन्तर्गतं गुजरात-तेलाङ्गाना-कर्नाटक-राज्येषु केन्द्राणि स्थापितानि भविष्यन्ति ।

संस्थायाः योजनानुसारं केन्द्रस्थापनायाः अनन्तरं त्रिषु राज्येषु आहत्य चतुर्लक्षं आजीविकायाः अवसराः प्राप्स्यन्ते। सम्प्रति एप्पल् इत्यस्य आईफोन् इत्यादय: अन्ये उत्पादाः वाशिङ्गटन-नगरे, बीजिंग-नगरे च निर्मिताः भवन्ति परन्तु २०२५ तः आरभ्य केवलं भारते एव iPhone इत्यस्य निर्माणं भविष्यति ।

समग्रे विश्वे ७० प्रतिशतं आईफोन्-इत्यस्य निर्माणं कुर्वत्या बृहत्तमया फॉक्सकॉन् इति इलेक्ट्रॉनिक्स-संस्थया प्रथमवारं एयरपॉड्-निर्माणस्य अवसर: प्राप्तः अस्ति। सम्प्रति चीनदेशे एयरपोड्-इत्यस्य निर्माणं भवति । अधुना भारते अपि एतत् Airpod इत्यस्य निर्माणं भविष्यति। फॉक्सकॉन् तेलङ्गानानगरे १६५५ कोटिरूप्यकाणां व्ययेन एयरपोड्-निर्माणार्थं स्थापयिष्यति। एतस्य राशेः उपयोगः चीनदेशात् भारतं प्रति उत्पादनघटकस्य स्थानान्तरं कर्तुं भविष्यति । अस्याः योजनायाः अन्तर्गतं गुजरात-तेलाङ्गाना-कर्नाटक-राज्येषु केन्द्राणि स्थापितानि भविष्यन्ति ।

संस्थायाः योजनानुसारं केन्द्रस्थापनायाः अनन्तरं त्रिषु राज्येषु आहत्य चतुर्लक्षं आजीविकायाः अवसराः प्राप्स्यन्ते। सम्प्रति एप्पल् इत्यस्य आईफोन् इत्यादय: अन्ये उत्पादाः वाशिङ्गटन-नगरे, बीजिंग-नगरे च निर्मिताः भवन्ति परन्तु २०२५ तः आरभ्य केवलं भारते एव iPhone इत्यस्य निर्माणं भविष्यति ।

अद्यतनवार्ता

भारतम्

विश्वम्