Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

होलिवूडनायिकया एन्डरसन-पामेलया भारतस्य स्थितिं दृष्ट्वा शुक्रवासरे प्रधानमन्त्रिणे नरेन्द्रमोदिने पत्र द्वारा पर्यावरणरक्षणाय निवेदनं कृतम् । तया भारते वर्धमानेन प्रदूषणेन वैश्विकोष्णतया च जायमानपरिस्थितिं लक्ष्यीकृत्य चिन्ता प्रदर्शिता । एतेन सह तया उक्तं यत् भारते मांसाहारे प्रतिबन्धः भवेत् । भारतं कृषिप्रधानः देशः अस्ति । भारते उत्पादिताः खाद्यपदार्थाः हानिकारकपदार्थान् सरलतया परिवर्तयितुं शक्नुवन्ति ।

होलिवूडनायिकया एन्डरसन-पामेलया भारतस्य स्थितिं दृष्ट्वा शुक्रवासरे प्रधानमन्त्रिणे नरेन्द्रमोदिने पत्र द्वारा पर्यावरणरक्षणाय निवेदनं कृतम् । तया भारते वर्धमानेन प्रदूषणेन वैश्विकोष्णतया च जायमानपरिस्थितिं लक्ष्यीकृत्य चिन्ता प्रदर्शिता । एतेन सह तया उक्तं यत् भारते मांसाहारे प्रतिबन्धः भवेत् । भारतं कृषिप्रधानः देशः अस्ति । भारते उत्पादिताः खाद्यपदार्थाः हानिकारकपदार्थान् सरलतया परिवर्तयितुं शक्नुवन्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्