Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे सीबीआइ-संस्थायाः हीरकजयन्तीकार्यक्रमे भागं गृहीतवान्। २५ निमेषात्मके सम्बोधने प्रधानमन्त्री सीबीआइ-यात्रायाः षड्दशकयात्रायाः, सम्भाव्यमानानां आह्वानानां च विषये चर्चां कृतवान् ।

तेनोक्तं यत् 'भवद्भिः कुत्रापि स्थगनीयम्। अहं जानामि येषां विरुद्धं भवन्तः कार्यवाहीं कुर्वन्ति ते अतीव शक्तिशालिनः जनाः सन्ति, वर्षाणि यावत् ते सर्वकारस्य व्यवस्थायाः च भागरूपाः आसन्। अद्यत्वे अपि ते कस्मिन्चित् राज्ये बहुषु स्थानेषु सत्तायाः भागाः सन्ति, परन्तु भवद्भिः स्वकार्यं प्रति ध्यानं दातव्यं, कोऽपि भ्रष्टः व्यक्तिः न मुक्तः भवेत्।

सीबीआई इत्यस्य मुख्यं दायित्वं देशं भ्रष्टाचारात् मुक्तं कर्तुं वर्तते। भ्रष्टाचारः सामान्यः अपराधः नास्ति। भ्रष्टाचारः निर्धनानाम् अधिकारं हरति, अनेकान् अपराधान् च जनयति। लोकतन्त्रस्य न्यायस्य च मार्गे भ्रष्टाचारः एव बृहत्तमः बाधकः अस्ति। यत्र भ्रष्टाचारः भवति तत्र युवभिः सम्यक् अवसराः न प्राप्यन्ते। भ्रष्टाचारः प्रतिभायाः बृहत्तमः शत्रुः अस्ति अतः एव नेपोटिज्म, परिवारवादः च सुदृढः भवति।

अद्यतनवार्ता

भारतम्

विश्वम्