Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जापानदेशः फुकुशिमा-परमाणुसंस्थानात् रेडियोधर्मिजलं प्रशान्तमहासागरे मोक्तुं आरब्धवान्। प्रथमदिने प्रायः २ लक्ष-लीटर-परिमितं जलं मुक्तं भविष्यति। तदनन्तरं तस्य वृद्धिः ४.६० लक्ष लीटरपर्यन्तं भविष्यति। द्वादशवर्षपूर्वं २०११ तमे वर्षे भूकम्पस्य, सुनामी-प्रकोपस्य च कारणेन फुकुशिमा-परमाणुसंस्थाने भयङ्करः विस्फोटः अभवत्। ततः परं तत्र १३३ कोटिलीटर रेडियोधर्मिजलस्य सञ्चयः अभवत्। अधुना जापानदेशः तस्मात् मुक्तिं प्राप्तुं जलं समुद्रे पातयति। चीनदेशः, दक्षिणकोरियादेशः च आशङ्कितौ यत् यदि रेडियोधर्मिजलं त्यक्तं चेत् समुद्रीभोजनद्वारा अर्थात् मत्स्य:, कर्कट:, समुद्रीजीवाः च मानवशरीरं प्राप्तुं शक्नोति। ट्राइटियम इत्यस्य त्वचासम्पर्क: हानिकारक: नास्ति, परन्तु शरीरे प्रवेशेन कर्करोगादिरोगाणां सम्भावना वर्धते।

जापानदेशः फुकुशिमा-परमाणुसंस्थानात् रेडियोधर्मिजलं प्रशान्तमहासागरे मोक्तुं आरब्धवान्। प्रथमदिने प्रायः २ लक्ष-लीटर-परिमितं जलं मुक्तं भविष्यति। तदनन्तरं तस्य वृद्धिः ४.६० लक्ष लीटरपर्यन्तं भविष्यति। द्वादशवर्षपूर्वं २०११ तमे वर्षे भूकम्पस्य, सुनामी-प्रकोपस्य च कारणेन फुकुशिमा-परमाणुसंस्थाने भयङ्करः विस्फोटः अभवत्। ततः परं तत्र १३३ कोटिलीटर रेडियोधर्मिजलस्य सञ्चयः अभवत्। अधुना जापानदेशः तस्मात् मुक्तिं प्राप्तुं जलं समुद्रे पातयति। चीनदेशः, दक्षिणकोरियादेशः च आशङ्कितौ यत् यदि रेडियोधर्मिजलं त्यक्तं चेत् समुद्रीभोजनद्वारा अर्थात् मत्स्य:, कर्कट:, समुद्रीजीवाः च मानवशरीरं प्राप्तुं शक्नोति। ट्राइटियम इत्यस्य त्वचासम्पर्क: हानिकारक: नास्ति, परन्तु शरीरे प्रवेशेन कर्करोगादिरोगाणां सम्भावना वर्धते।

अद्यतनवार्ता

भारतम्

विश्वम्