Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राष्ट्रीयशैक्षिकसंशोधनप्रशिक्षणपरिषदा (एनसीईआरटी) सामाजिकविज्ञानस्य विद्यालयपाठ्यक्रमस्य संशोधनार्थं उच्चस्तरीयसमित्याः निर्माणं कृतमस्ति। समित्या पाठ्यपुस्तकेषु रामायणमहाभारतादिमहाकाव्यानां समावेशः, विद्यालयेषु कक्षायाः भित्तिषु संविधानस्य प्रस्तावनालेखनं च अनुशंसितम् अस्ति। समिते: अध्यक्षः सी.आइ.इसाकः अद्य एतां सूचनां दत्तवान्। इसाकः ७ तः १२ पर्यन्तं कक्षायाः छात्राणां कृते रामायणं महाभारतं च पाठयितुं महत्त्वपूर्णम् इति बोधितवान्। किशोरावस्थायां छात्रस्य स्वराष्ट्रस्य प्रति आत्मसम्मानं, देशभक्तिः, गौरवः च विकसितः भवेयु: इति वयं मन्यामहे।

अद्यतनवार्ता

भारतम्

विश्वम्