Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

रशियायाः राष्ट्रपतिः व्लादिमीरपुतिनः आगामिमासस्य चतुर्थे पञ्चमे च दिनाङ्के भारतस्य प्रवासे आगमिष्यति। रशियायाः राष्ट्रपतिः भारतेन सह वार्षिकद्विपक्षीयोपवेशनार्थं भारतं आगमिष्यति। सः देहल्यां प्रधानमन्त्रिणा नरेन्द्रमोदिना सहापि मेलनं करिष्यति दशाधिकद्विसहस्रतमे वर्षे रशियाभारतयोः मध्ये जातस्य सहचारानुसारं मेलनमिदं योजितमस्ति। द्वाभ्यामपि देशाम्भ्यां पञ्चविंशत्यधिकद्विसहस्रतमवर्षपर्यन्तं विंशत्यर्बुदडोलरपरिमितस्य निवेशस्य लक्ष्याङ्कः निर्धारितः अस्ति।

रशियायाः राष्ट्रपतिः व्लादिमीरपुतिनः आगामिमासस्य चतुर्थे पञ्चमे च दिनाङ्के भारतस्य प्रवासे आगमिष्यति। रशियायाः राष्ट्रपतिः भारतेन सह वार्षिकद्विपक्षीयोपवेशनार्थं भारतं आगमिष्यति। सः देहल्यां प्रधानमन्त्रिणा नरेन्द्रमोदिना सहापि मेलनं करिष्यति दशाधिकद्विसहस्रतमे वर्षे रशियाभारतयोः मध्ये जातस्य सहचारानुसारं मेलनमिदं योजितमस्ति। द्वाभ्यामपि देशाम्भ्यां पञ्चविंशत्यधिकद्विसहस्रतमवर्षपर्यन्तं विंशत्यर्बुदडोलरपरिमितस्य निवेशस्य लक्ष्याङ्कः निर्धारितः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्