Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

लद्दाखनगरस्य समाजसुधारक: वैज्ञानिकः च सोनम वाङ्गचुक: प्रधानमन्त्रिणे मोदिने लद्दाखस्य उद्धाराय आह्वानं कृतवान् अस्ति यतः अत्रत्यानां हिमशैलानां प्रायः ६६ प्रतिशतं भागः लुप्तप्रायः अस्ति। सोनमेन एकं लघु चलचित्रं प्रसारितमस्ति यस्मिन् सः लद्दाखस्य जनजातीनां, उद्योगानां, हिमशैलानां च विषये चर्चां कुर्वन् दृश्यते। अन्ते वाङ्गचुकद्वारा उक्तं यत् सः २६ जनवरीतः पञ्चदिनानि यावत् अनशनं कुर्वन् अस्ति सः प्रधानमन्त्रिणः ध्यानं लद्दाखं प्रति आनेतुं शक्नोति। तस्य अनशनं खरदुङ्गलानगरे भविष्यति यत्र तापमानं -४० डिग्री भवतति।

अद्यतनवार्ता

भारतम्

विश्वम्