Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

रविवासरे अफगानिस्तान-इरानदेशयोः सैन्ययोः इस्लामिकगणराज्यसीम्नि प्रचण्डसंघर्षः अभवत्। इरानस्य सिस्तान्-बलुचिस्तान-प्रान्तस्य, अफगानिस्तानस्य निमरोज्-प्रान्तस्य च सीम्नि एतत् युद्धं जातम। अस्मिन् एकः तालिबान्-योद्धा इरान-सेनायाः ३ सैनिकाः च मृता:।

हेलमन्द-नद्याः जलस्य अधिकारविषये द्वयोः देशयोः विवादः अस्ति। द्वावपि देशौ परस्परं युद्धारम्भार्थम् आरोपं प्रस्थापयन्तौ स्त:। तालिबान्-सेनापतिः हामिद खोरासानी अवदत् – यदि तालिबान्-नेतारः अनुमोदयन्ति तर्हि वयं २४ घण्टासु एव इरानदेशं जेतुं शक्नुमः|

अद्यतनवार्ता

भारतम्

विश्वम्