Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अन्ततो गत्वा अम्बाणीपरिवारस्य मानः रक्षितः । अनिलेन प्रदत्तं ४५८ कोटि रूप्यकाणि । विदेशस्थाय एरिक्शन इति समवायाय १९ मार्च पर्यन्तं ४५८ कोटि रूप्यकाणि दातव्यानि आसन्। यदि अनिलः धनमेतत् दातुम् असमर्थः भवति तर्हि तस्मै मासत्रयस्य कारावासस्य दण्डः भवितुम् अर्हति। परन्तु एतस्यां विषमायां परिस्थितौ ज्येष्ठः भ्राता सहायतायै आगतवान् परिवाररक्षणस्य उत्तमम् उदाहरणं स्थापितवान् च । कालावधेः समाप्तेः पूर्वमेव मुकेशेन आवश्यकधनराशिः प्रदत्ता येन परिवारस्य रक्षणं जातम् ।

अन्ततो गत्वा अम्बाणीपरिवारस्य मानः रक्षितः । अनिलेन प्रदत्तं ४५८ कोटि रूप्यकाणि । विदेशस्थाय एरिक्शन इति समवायाय १९ मार्च पर्यन्तं ४५८ कोटि रूप्यकाणि दातव्यानि आसन्। यदि अनिलः धनमेतत् दातुम् असमर्थः भवति तर्हि तस्मै मासत्रयस्य कारावासस्य दण्डः भवितुम् अर्हति। परन्तु एतस्यां विषमायां परिस्थितौ ज्येष्ठः भ्राता सहायतायै आगतवान् परिवाररक्षणस्य उत्तमम् उदाहरणं स्थापितवान् च । कालावधेः समाप्तेः पूर्वमेव मुकेशेन आवश्यकधनराशिः प्रदत्ता येन परिवारस्य रक्षणं जातम् ।

अद्यतनवार्ता

भारतम्

विश्वम्