Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

आसामस्य वयित्र्या भगवद्गीतायाः श्लोकानां वस्त्रवयनं कृतम्
भाषायाः बन्धनानि त्रोटयित्वा आसामस्य एकया महिलया भगवद्गीतायाः श्लोकाः संस्कृतभाषायां आङ्ग्लभाषायां च वयिताः। हेमप्रभा नाम्ना एषा महिला वयित्री अस्ति। अधुना यावत् तया द्वयोः भाषयोः पञ्चशतं श्लोकानां कार्यं पूर्णं कृतम् अस्ति। एतत् कार्यं तया दिस्म्बरे आरब्धम् आसीत्। एतस्मात् पूर्वं हेमप्रभया शङ्करदेव-गुणमालायाः  कतिपय-श्लोकाः अशीतिः फिट् दीर्घे कौशेयवस्त्रे वयिताः आसन्। सा स्वस्य परिश्रमयुक्तकार्यस्य सङ्ग्रहालये संरक्षणाय सर्वकाराय अपि निवेदितवती अस्ति।

आसामस्य वयित्र्या भगवद्गीतायाः श्लोकानां वस्त्रवयनं कृतम्
भाषायाः बन्धनानि त्रोटयित्वा आसामस्य एकया महिलया भगवद्गीतायाः श्लोकाः संस्कृतभाषायां आङ्ग्लभाषायां च वयिताः। हेमप्रभा नाम्ना एषा महिला वयित्री अस्ति। अधुना यावत् तया द्वयोः भाषयोः पञ्चशतं श्लोकानां कार्यं पूर्णं कृतम् अस्ति। एतत् कार्यं तया दिस्म्बरे आरब्धम् आसीत्। एतस्मात् पूर्वं हेमप्रभया शङ्करदेव-गुणमालायाः  कतिपय-श्लोकाः अशीतिः फिट् दीर्घे कौशेयवस्त्रे वयिताः आसन्। सा स्वस्य परिश्रमयुक्तकार्यस्य सङ्ग्रहालये संरक्षणाय सर्वकाराय अपि निवेदितवती अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्