Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अन्तरिक्षक्षेत्रे भारतस्य जापानस्य च मैत्री सुदृढा जायमाना अस्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना टोक्योनगरे महत्त्वपूर्णा घोषणा कृता यत् भारतस्य अन्तरिक्षसंशोधनसङ्घटनम् इस्रो तथा जापानस्य एयरोस्पेस् अन्वेषणसंस्था जक्सा चन्द्रयान-५ अभियानार्थं संयुक्तरूपेण कार्यं करिष्यन्ति। अस्य अभियानस्य नाम चन्द्रध्रुवीय अन्वेषणम् (LUPEX) इति, यस्य प्रारम्भः २०२७-२८ तमे वर्षे भवितुं शक्यते। अस्मिन् कार्ये जापानदेशस्य एच् ३ प्रक्षेपास्त्रस्य उपयोगः भविष्यति । अस्य मुख्यं उद्देश्यं चन्द्रस्य दक्षिणध्रुवप्रदेशस्य गभीरतया अन्वेषणम् अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्