केन्द्रीयमाध्यमिकशिक्षामण्डलेन 2026 तमे वर्षे दशमकक्षाया: द्वादशकक्षाया: बोर्डपरीक्षायाः सज्जता आरब्धा।
एतेन सह मण्डलेन छात्राणां हिताय नूतनव्यवस्था अपि घोषिता अस्ति। एतस्यानुसारम् अधुना छात्राः स्वस्य अङ्कपत्रे प्रमाणपत्रे च दोषाणां सहजतया निराकरणं कर्तुं शक्नुवन्ति। नूतननियमानुसारं १०, १२ वर्गस्य अङ्कपत्रे, प्रमाणपत्रे च नाम, जन्मतिथिः इत्यादिविवरणं च दोषं सम्यक् कर्तुं विशेषव्यवस्था आनीता अस्ति। व्यवस्थानुसारं प्रप्रथमं विद्यालया: छात्राणाम् LOC (छात्रसूचि:) निर्माणं करिष्यन्ति ततः परं तस्याधारेण बोर्डद्वारा सत्यापनपत्रं निर्गतं भविष्यति। अस्मिन् छात्रस्य नाम, तस्य मातापितरौ, जन्मतिथिः, चयनिताः विषयाः च इत्यादीनि महत्त्वपूर्णं विवरणं भविष्यति। पत्रमिदं छात्रेभ्य: दास्यते । यदि केऽपि दोषाः सन्ति तर्हि तेषां संशोधनं विद्यालयमाध्यमेन भवितुं शक्यते इति।
केन्द्रीयमाध्यमिकशिक्षामण्डलेन 2026 तमे वर्षे दशमकक्षाया: द्वादशकक्षाया: बोर्डपरीक्षायाः सज्जता आरब्धा।
एतेन सह मण्डलेन छात्राणां हिताय नूतनव्यवस्था अपि घोषिता अस्ति। एतस्यानुसारम् अधुना छात्राः स्वस्य अङ्कपत्रे प्रमाणपत्रे च दोषाणां सहजतया निराकरणं कर्तुं शक्नुवन्ति। नूतननियमानुसारं १०, १२ वर्गस्य अङ्कपत्रे, प्रमाणपत्रे च नाम, जन्मतिथिः इत्यादिविवरणं च दोषं सम्यक् कर्तुं विशेषव्यवस्था आनीता अस्ति। व्यवस्थानुसारं प्रप्रथमं विद्यालया: छात्राणाम् LOC (छात्रसूचि:) निर्माणं करिष्यन्ति ततः परं तस्याधारेण बोर्डद्वारा सत्यापनपत्रं निर्गतं भविष्यति। अस्मिन् छात्रस्य नाम, तस्य मातापितरौ, जन्मतिथिः, चयनिताः विषयाः च इत्यादीनि महत्त्वपूर्णं विवरणं भविष्यति। पत्रमिदं छात्रेभ्य: दास्यते । यदि केऽपि दोषाः सन्ति तर्हि तेषां संशोधनं विद्यालयमाध्यमेन भवितुं शक्यते इति।