अमेरिकादेशे शुल्ककारणेन वस्त्रक्षेत्रं टेक्स्टाइल सेक्टर्) बृहत्तमे सङ्कटे आपतितमस्ति, यतोहि अमेरिकाराष्ट्रपतिः डोनाल्ड ट्रम्पः भारते आहत्य ५० प्रतिशतं शुल्कं आरोपितवान्, यस्मिन् २५ प्रतिशतं दण्डरूपेण अस्ति। भारतेन अमेरिकादेशस्य एतत् निर्णयं एकपक्षीयं अन्याय्यं च इति उक्तम्। एतेन सह भारतेन अन्यविकल्पानां विषये अपि विचारः आरब्धः, येन शुल्कस्य प्रभावः न्यूनीकर्तुं शक्यते।
वस्तुतः भारते बहुसंख्याकाः जनाः वस्त्रक्षेत्रेण सह सम्बद्धाः सन्ति, यस्य कारणेन कोटिकोटिजनानाम् आजीविका सङ्कटापन्ना अस्ति, एतस्य परिहाराय भारतस्य योजना अस्ति यत् सः स्वस्य वस्त्रनिर्यातं वर्धयित्वा ब्रिटेन, जापान, दक्षिणकोरिया इत्यादिषु ४० प्रमुखविपणिषु प्रवेशं करिष्यति इति समाचारसंस्था पीटीआई द्वारा उक्तम्। ४० नूतनदेशेषु विस्तारस्य उद्देश्यं पारम्परिकेषु उदयमानेषु च विपणिषु तस्य उपस्थितिः वर्धयितुं वर्तते। एतेषां देशानाम् संयुक्तवस्त्र-परिधान-आयातस्य मूल्यं ५९० अरब-डॉलर् अस्ति, यत् भारतीयनिर्यातकानां कृते बहु अवसरान् उपस्थापयति।
अमेरिकादेशे शुल्ककारणेन वस्त्रक्षेत्रं टेक्स्टाइल सेक्टर्) बृहत्तमे सङ्कटे आपतितमस्ति, यतोहि अमेरिकाराष्ट्रपतिः डोनाल्ड ट्रम्पः भारते आहत्य ५० प्रतिशतं शुल्कं आरोपितवान्, यस्मिन् २५ प्रतिशतं दण्डरूपेण अस्ति। भारतेन अमेरिकादेशस्य एतत् निर्णयं एकपक्षीयं अन्याय्यं च इति उक्तम्। एतेन सह भारतेन अन्यविकल्पानां विषये अपि विचारः आरब्धः, येन शुल्कस्य प्रभावः न्यूनीकर्तुं शक्यते।
वस्तुतः भारते बहुसंख्याकाः जनाः वस्त्रक्षेत्रेण सह सम्बद्धाः सन्ति, यस्य कारणेन कोटिकोटिजनानाम् आजीविका सङ्कटापन्ना अस्ति, एतस्य परिहाराय भारतस्य योजना अस्ति यत् सः स्वस्य वस्त्रनिर्यातं वर्धयित्वा ब्रिटेन, जापान, दक्षिणकोरिया इत्यादिषु ४० प्रमुखविपणिषु प्रवेशं करिष्यति इति समाचारसंस्था पीटीआई द्वारा उक्तम्। ४० नूतनदेशेषु विस्तारस्य उद्देश्यं पारम्परिकेषु उदयमानेषु च विपणिषु तस्य उपस्थितिः वर्धयितुं वर्तते। एतेषां देशानाम् संयुक्तवस्त्र-परिधान-आयातस्य मूल्यं ५९० अरब-डॉलर् अस्ति, यत् भारतीयनिर्यातकानां कृते बहु अवसरान् उपस्थापयति।