देशस्य अनेकेषु राज्येषु प्रचण्डवृष्टिः भवति। वर्षेऽस्मिन् नैकेषु स्थानेषु दुर्घटना: जाता: सन्ति। अधिकवर्षाकारणात् बहव्य: नद्यः प्रवाहिताः सन्ति । पर्वतीयराज्येषु भूस्खलनस्य, मेघविस्फोटस्य च संकटः अस्ति । हिमाचलप्रदेशस्य मण्डीमण्डलस्य गोहर-उपत्यकायां विलम्बेन रात्रौ जलप्रलयेन गृहाणां वाहनानां च क्षतिः अभवत्। इदानीं जलवायुविभागेन अनेकेषु राज्येषु प्रचण्डवृष्टिः भविष्यति इति पूर्वानुमानं कृतम् अस्ति। विभागेन प्रसारितस्य नवीनतमस्य पूर्वानुमानस्य अनुसारं अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं अत्यन्तं प्रचण्डवृष्टेः सम्भावना अस्ति। शुक्रवासरे प्रचण्डवृष्ट्या देहल्यां जनजीवनं स्थगितं जातम्। शनिवासरे दिल्ली-एनसीआर-नगरस्य अनेकेषु भागेषु नारङ्गवर्णीयसचेतना अस्ति। रविवासरे सोमवासरे च दिल्ली-एनसीआर-इत्यत्र प्रचण्डवृष्टिः भविष्यति । लखनऊ-प्रयागराज-वाराणसी-स्थानेषु मध्यमवर्षाया: सम्भावना अस्ति। बिहारस्य अनेकेषु जनपदेषु वर्षा भवितुं शक्नोति। महाराष्ट्रस्य अनेकेषु मण्डलेषु वर्षा-सचेतना वर्तते । पश्चिमभारते अपि मध्यमत: अतिवृष्टे: सम्भावना अस्ति।