Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीय-सामुद्रिक-विभागेन मङ्गलवासरे उक्तं यत् ’हामून’ चक्रवात: बङ्गालस्य वायव्यखातस्य उपरि अत्युग्रचक्रवातरूपेण परिवर्तित: अस्ति। बङ्गालखातस्य उपरि तीव्रचक्रवातस्य कारणेन मणिपुर-मिजोरम-त्रिपुरा-आसाम-मेघालयादिषु पूर्वोत्तरराज्येषु  लघुतः मध्यमपर्यन्तं वर्षा भवितुं शक्नोति। २४ दिनाङ्के मिजोरमनगरे अत्यधिकवृष्टिः, त्रिपुरानगरे अपि प्रचण्डवृष्टिः भवेत्। एतेषु क्षेत्रेषु अक्टोबरमासस्य २५ दिनाङ्के अत्यधिकवृष्टेः सम्भावना अस्ति। अक्टोबरमासस्य २६ दिनाङ्कपर्यन्तं तीव्रता न्यूनीभवति इति अपेक्षा अस्ति। चित्र-सौजन्यम् - windy.com 

अद्यतनवार्ता

भारतम्

विश्वम्