Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रसिद्धस्य फ्रांसदेशस् लेखकस्य डोमिनिकलापियर् इत्यस्य ९१ वर्षे निधनं जातम्। तेन अनेका: ऐतिहासिकघटना: पुस्तकेषु वर्णिताः। भारतस्य स्वतन्त्रताकालस्य विभाजनस्य च आधारेण 'Freedom of Midnight' इति पुस्तकं लिखितवान्। स: हेनरी कोलिन्स् इत्यनेन सहलेखकः आसीत् । भारतस्य स्वतन्त्रताकालस्य विभाजनस्य इतिहासस्य च प्रामाणिकपुस्तकेषु ग्रन्थोऽयं गण्यते। एतदतिरिक्तं कोलकाता-रिक्शाचालकस्य जीवनाधारितं 'आनन्द-नगरम्' इति पुस्तकमपि अतीव लोकप्रियं जातम् ।

अद्यतनवार्ता

भारतम्

विश्वम्