Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

तिरुवनन्तपुरे श्रीलङ्काभारतयोः मध्ये आयोजिताया: एकदिवसीयशृङ्खलायाः अन्तिमस्पर्धायां भारतदेशः श्रीलङ्कादेशं ३१७ धावनाङ्कैः पराजितवान्। भारतेन ३९१ धावनाङ्कानां लक्ष्यं दत्तमासीत् परन्तु श्रीलङ्कादेशः २२ पर्यासेषु केवलं ७३ धावनाङ्कान् कृत्वा बहिर्गतः। विजयेनैतेन एकदिवसीयक्रिकेट्-इतिहासे भारतेन विश्वविक्रम: स्थापितः अस्ति। अस्यां शृङ्खलायां रोहितशर्मणा विराटेन चापि विक्रमा: स्थापिताः सन्ति।

तिरुवनन्तपुरे श्रीलङ्काभारतयोः मध्ये आयोजिताया: एकदिवसीयशृङ्खलायाः अन्तिमस्पर्धायां भारतदेशः श्रीलङ्कादेशं ३१७ धावनाङ्कैः पराजितवान्। भारतेन ३९१ धावनाङ्कानां लक्ष्यं दत्तमासीत् परन्तु श्रीलङ्कादेशः २२ पर्यासेषु केवलं ७३ धावनाङ्कान् कृत्वा बहिर्गतः। विजयेनैतेन एकदिवसीयक्रिकेट्-इतिहासे भारतेन विश्वविक्रम: स्थापितः अस्ति। अस्यां शृङ्खलायां रोहितशर्मणा विराटेन चापि विक्रमा: स्थापिताः सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्