Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

रूसस्य सर्वकारीयपरमाणु-ऊर्जानिगमस्य रोसातोम् इत्यस्य मुख्याधिकारिणा प्रकटितं यत् भारतरूसयो: मध्ये 'उत्तरसागरमार्गस्य' 'थर्मो परमाणुसंलयनस्य' च विषये चर्चा अभवत्। सः अवदत् यत् भारत-रूसयोः मध्ये उत्तरसागरमार्गस्य मिलित्वा विकासस्य विषये चर्चा अस्ति। सम्प्रति केवलं रूसीकम्पनी रोसाटोम् अस्य मार्गस्य विकासे कार्यं कुर्वती अस्ति । अस्य मार्गस्य विकासानन्तरं तैलम्, अङ्गारं, एलएनसी च रूसदेशात् भारतं प्रति सुलभतया शीघ्रं च प्रेषयितुं शक्यते । एतदतिरिक्तं एशियातः यूरोपपर्यन्तम् अन्तरमपि न्यूनीभविष्यति ।

अद्यतनवार्ता

भारतम्

विश्वम्