Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गुजरातस्य विज्ञानिकस्य प्रतिपादनं – शुक्रग्रहे जीवनस्य सम्भावना

संशोधकैः तेजस्विग्रहस्य शुक्रस्य वातातरणे जीवनस्य शक्यता व्याहरिता । एस्ट्रो-बायोलोजी’ इति विज्ञान-संशोधन-पत्रिकायां  प्रकाशिते संशोधनपत्रे एतस्य विषये वृत्तं प्रकाशितमस्ति। संशोधनपत्रमिदं षड्भिः संशोधकैः मिलित्वा प्रकाशितमस्ति येषु चत्वारः भारतदेशस्य सन्ति। चतुर्षु एकस्य गुजरात-मूलस्य संशोधकस्य राकेश-मोगुलस्य महत्त्वपूर्णा भूमिका अस्ति। राकेशः अद्यत्वे केलिफोर्निया स्टेट पोलिटेकनिक युनिवर्सिटी इति विश्वविद्यालयेन सह संलग्नः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्