Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मुम्बईनगरे स्थानीयनिकायनिर्वाचनात् पूर्वं मराठीभाषाभाषणविषये विवादः राजनैतिकविषयः जात: अस्ति। हिन्दीभाषिणां विरुद्धं हिंसायाः मध्ये महाराष्ट्रमन्त्री आशीषशेलारः मुम्बई-नगरे हिन्दीभाषिणां ताडनस्य पहलगाम-आतङ्क-आक्रमणेन सह तुलनां कृतवान् ।

तेनोक्तं यत् राज्यं पश्यति यत् केचन नेतारः कथं हिन्दीभाषिण: ताडयितुं आनन्दं लभन्ते। मुम्बईनगरे मिष्टान्नापणस्वामी मराठीभाषां न वदति इति कारणेन एमएनएस-कार्यकर्तार: तं ताडितवन्त:, एतस्या: घटनायाः अनन्तरं तस्य टिप्पणी आगता। एतस्य अतिरिक्तं शनिवासरे एमएनएस-कार्यकर्तृभि: शेयर-बजार-निवेशकस्य सुशील-केडिया इत्यस्य कार्यालये अपि उत्पात: कृत: आसीत्। 

अद्यतनवार्ता

भारतम्

विश्वम्