Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बङ्गसमुद्रखाते चक्रवातस्य सम्भावना वर्धमाना अस्ति । वातावरणविभागस्य निवेदननुसारं एतस्य केन्द्रं पाराद्वीपात् ९५० कि.मी. दूरे स्थितः अस्ति । बुधवासरपर्यन्तं चक्रवातः सक्रियतां यास्यति । एतेन अतिवृष्टिसहितं चक्रवातस्य प्रबलाशंका अस्ति ।

बङ्गसमुद्रखाते चक्रवातस्य सम्भावना वर्धमाना अस्ति । वातावरणविभागस्य निवेदननुसारं एतस्य केन्द्रं पाराद्वीपात् ९५० कि.मी. दूरे स्थितः अस्ति । बुधवासरपर्यन्तं चक्रवातः सक्रियतां यास्यति । एतेन अतिवृष्टिसहितं चक्रवातस्य प्रबलाशंका अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्