Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

महा’ इति चक्रवातस्य प्रभावविषयकं विवरणं यच्छता वातावरणविभागस्य निदेशकेन जयन्तसरकारेण उक्तं यत् अधुना ’महा’ नाम्नः अयं चक्रवातः भारतस्य पश्चिमतटस्य वेरावलप्रदेशात् ५४० कि.मी. दूरे अरबसमुद्रे अस्ति । चतुर्थे दिनाङ्के अयं चक्रवातः तीव्रतां प्राप्स्यति । तदनन्तरं तस्य दिशः परिवर्तनं भविष्यति । यतो हि दिक्परिवर्तनकारणात् भूमिप्रदेशेषु तस्य साक्षात् प्रभावः न स्थास्यति परन्तु बहुत्र अतिवृष्टेः सम्भावना अस्ति ।

महा’ इति चक्रवातस्य प्रभावविषयकं विवरणं यच्छता वातावरणविभागस्य निदेशकेन जयन्तसरकारेण उक्तं यत् अधुना ’महा’ नाम्नः अयं चक्रवातः भारतस्य पश्चिमतटस्य वेरावलप्रदेशात् ५४० कि.मी. दूरे अरबसमुद्रे अस्ति । चतुर्थे दिनाङ्के अयं चक्रवातः तीव्रतां प्राप्स्यति । तदनन्तरं तस्य दिशः परिवर्तनं भविष्यति । यतो हि दिक्परिवर्तनकारणात् भूमिप्रदेशेषु तस्य साक्षात् प्रभावः न स्थास्यति परन्तु बहुत्र अतिवृष्टेः सम्भावना अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्