Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

लोकसभा-राज्यसभयोः वर्षर्तुसत्रं सोमवासरात् आरब्धम् अस्ति। परन्तु विपक्षस्य कोलाहलस्य मध्ये त्रिभ्य: दिवसेभ्य: सदनस्य कार्यम् अग्रे न गच्छति। विपक्षः ऑपरेशन सिन्दूर-पहलगाम-आतङ्कवादि-आक्रमण-ट्रम्पप्रतिपादनादिषु विषयेषु चर्चां कर्तुम् इच्छति। अस्मिन् विषये सर्वकारेण अपि स्वस्य सज्जता दर्शिता अस्ति। ऑपरेशन सिन्दूरविषये २८ जुलै दिनाङ्के लोकसभायां, २९ जुलै दिनाङ्के राज्यसभायां च चर्चा भविष्यति। लोकसभायां विपक्षस्य नेता राहुलगान्धी अद्य उक्तवान् यत्, 'सरकारः वदति यत् ऑपरेशन सिन्दूरं प्रचलति। यदा डोनाल्ड ट्रम्पः पूर्वमेव तत् समाप्तमिति उद्घोषितवान्। भारत-पाकिस्तानयोः मध्ये स: युद्धविरामं कृतवान् इति ट्रम्पः २५ वारं प्रतिपादितवान् । स: क: ? अस्मिन् विषये कोऽपि देशः भारतस्य साहाय्यं न कृतवान् । परन्तु ट्रम्पस्य प्रतिपादनस्य विषये प्रधानमन्त्री मोदी मौनं धारयति।

अद्यतनवार्ता

भारतम्

विश्वम्