Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

श्रीमत: मोरारिबापुवर्यस्य हस्ते इतिहासकारेण नरोत्तमपलाणेन लिखितस्य "श्रीकृष्णसम्बन्धि-पुरावशेषाणां अन्वेषणे - एका भ्रमणकथा" इत्यस्य लोकार्पणं जातम्| पुस्तकमिदं ओखामण्डलस्य पादचारयात्राद्वारा लिखितमस्ति । ५७वर्षाणि पूर्वे पुरातत्त्वविद: मणिभाईवोरावर्यस्य मार्गदर्शने नरोत्तमपळाण, मोहनपुरीगोस्वामी, यशरामखोडियारादिभि: सौराष्ट्रस्य समुद्रतटस्य पादप्रवासं कृत्वा एतस्य ग्रन्थस्य निर्माणं कर्तुं निश्चितवन्त:।" सौराष्ट्रधरायां श्रीकृष्णस्य जीवनस्य ऐतिहासिकप्रलेखत्वेन एतस्य पुस्तकस्य रचना कृता अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्