Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

निर्वाचने विजयानन्तरं संसदि शपथग्रहणसमये सांसदाः शपथग्रहणं कुर्वन्ति । अधुना यावत् सांसदा हिन्दीभाषायाः आङ्ग्लभाषायाः अधिकरतरं प्रयोगं कुर्वन्ति स्म परन्तु परिस्थितिः परिवर्तिता अस्ति । सांसदाः अद्यत्वे स्वप्रादेशिकभाषाणां प्रयोगं कुर्वन्तः सन्ति । न केवलं भारतीयभाषाणां परन्तु देवभाषायाः संस्कृतस्य अपि प्रयोगः साश्चर्यं वर्धितः अस्ति। गतशपथग्रहणस्य अपेक्षया संस्कृतेन प्रतिज्ञां स्वीकृतवतां सांसदानां सङ्ख्या सम्यक् वर्धिता अस्ति । तस्य विपरितं आङ्ग्लभाषया शपथं स्वीकृतवतां सांसदानां सङ्ख्या न्यूना जाता अस्ति। शपथग्रहणे संस्कृतभाषायाः वर्धितः प्रभावः निश्चयेन परिवर्तनस्य इङ्गीतं करोति ।

भाषा         २०१९         २०१४

हिन्दी         २०२          २१०

आङ्ग्ल       ११४          १५४

संस्कृतम्      ३९           ४७           

तमिळ        ७            ३९

निर्वाचने विजयानन्तरं संसदि शपथग्रहणसमये सांसदाः शपथग्रहणं कुर्वन्ति । अधुना यावत् सांसदा हिन्दीभाषायाः आङ्ग्लभाषायाः अधिकरतरं प्रयोगं कुर्वन्ति स्म परन्तु परिस्थितिः परिवर्तिता अस्ति । सांसदाः अद्यत्वे स्वप्रादेशिकभाषाणां प्रयोगं कुर्वन्तः सन्ति । न केवलं भारतीयभाषाणां परन्तु देवभाषायाः संस्कृतस्य अपि प्रयोगः साश्चर्यं वर्धितः अस्ति। गतशपथग्रहणस्य अपेक्षया संस्कृतेन प्रतिज्ञां स्वीकृतवतां सांसदानां सङ्ख्या सम्यक् वर्धिता अस्ति । तस्य विपरितं आङ्ग्लभाषया शपथं स्वीकृतवतां सांसदानां सङ्ख्या न्यूना जाता अस्ति। शपथग्रहणे संस्कृतभाषायाः वर्धितः प्रभावः निश्चयेन परिवर्तनस्य इङ्गीतं करोति ।

भाषा         २०१९         २०१४

हिन्दी         २०२          २१०

आङ्ग्ल       ११४          १५४

संस्कृतम्      ३९           ४७           

तमिळ        ७            ३९

अद्यतनवार्ता

भारतम्

विश्वम्