Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

चीनदेशस्य जनाः चिन्तयन्ति यत् देशे कोविड्-१९ इत्यस्य स्थितिः कष्टकरा अस्ति। एतस्मिन् काले शी-जिनपिङ्गस्य सर्वकारेण आन्तरिकस्थितौ दृष्टिः स्थापयितव्या। केचन चीनदेशीयाः जनाः चीनस्य पीएलए-सङ्घं 'बालसेना' इति वर्णयित्वा सैनिकेषु युद्धस्य भावना नास्ति। ते केवलं स्वपरिवारस्य पालनं कुर्वन्ति इति वदन्ति
लद्दाखस्य गलवान् उपत्यकायां भारतीयसैनिकानां ताडनानन्तरं चीनदेशः स्वजनानाम् विरोधं अनुभवन् अस्ति। 
तत्र सामाजिकमाध्यमेषु प्राप्तप्रतिक्रियानुसारं चीनदेशस्य केचन जनाः सीमाविवादस्य अपेक्षया देशस्य आन्तरिकविषयेषु अधिकाः चिन्तिताः सन्ति। ते जानन्ति यत् भारतस्य अनावश्यकं युद्धं कर्तुं मानसिकता नास्ति। भारतम् अन्येभ्यः देशेभ्यः अपेक्षया आर्थिकवृद्धेः द्रुततरवेगे केन्द्रितम् अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्