Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

नवदिल्लीनगरे ९ सेप्टेम्बर् तः १० पर्यन्तं जी-२० शिखरसम्मेलनस्य सज्जता सम्पन्ना अस्ति। जी-२० सदस्यानाम् अतिथिनां आगमनप्रक्रिया आरब्धा। इटलीदेशस्य प्रधानमन्त्री जियोर्जियो मेलोनी, ब्रिटिशप्रधानमन्त्री ऋषिसुनकः च स्वपत्न्या अक्षतया सह नवदिल्लीं प्राप्तौ। तस्य स्वागतं केन्द्रीयराज्यमन्त्री अश्विनी चौबे अकरोत्। प्रधानमन्त्रिपदग्रहणानन्तरं सुनक: प्रथमवारं भारतम् आगतः। जापानदेशस्य प्रधानमन्त्री फुमियो किशिदा अपि स्वपत्न्या सह दिल्लीनगरं प्राप्तवान् अस्ति। जी-२० शिखरसम्मेलनस्य समये प्रधानमन्त्री मोदी १५ विश्वनेतृभिः सह द्विपक्षीयवार्तालापं करिष्यति। मीडिया-सञ्चारमाध्यमानां समाचारानुसारं एतेषु द्विपक्षीयवार्तासु ३ अद्य तस्य निवासस्थाने भविष्यति । अमेरिकीराष्ट्रपतिः जो बाइडेन् सायं ६:५५ वादने भारतम् आगच्छति।

नवदिल्लीनगरे ९ सेप्टेम्बर् तः १० पर्यन्तं जी-२० शिखरसम्मेलनस्य सज्जता सम्पन्ना अस्ति। जी-२० सदस्यानाम् अतिथिनां आगमनप्रक्रिया आरब्धा। इटलीदेशस्य प्रधानमन्त्री जियोर्जियो मेलोनी, ब्रिटिशप्रधानमन्त्री ऋषिसुनकः च स्वपत्न्या अक्षतया सह नवदिल्लीं प्राप्तौ। तस्य स्वागतं केन्द्रीयराज्यमन्त्री अश्विनी चौबे अकरोत्। प्रधानमन्त्रिपदग्रहणानन्तरं सुनक: प्रथमवारं भारतम् आगतः। जापानदेशस्य प्रधानमन्त्री फुमियो किशिदा अपि स्वपत्न्या सह दिल्लीनगरं प्राप्तवान् अस्ति। जी-२० शिखरसम्मेलनस्य समये प्रधानमन्त्री मोदी १५ विश्वनेतृभिः सह द्विपक्षीयवार्तालापं करिष्यति। मीडिया-सञ्चारमाध्यमानां समाचारानुसारं एतेषु द्विपक्षीयवार्तासु ३ अद्य तस्य निवासस्थाने भविष्यति । अमेरिकीराष्ट्रपतिः जो बाइडेन् सायं ६:५५ वादने भारतम् आगच्छति।

अद्यतनवार्ता

भारतम्

विश्वम्