Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गुलामनबी-आजादः पूर्वम् उक्तवान् आसीत् यत् भारते अधिकांशा: मुसलमानजना: हिन्दुधर्मं स्वीकृतवन्तः। तस्य एतस्य वचनस्य विषये बहवः जनाः विरोधं कृतवन्तः अतः अधुना सः स्पष्टीकरणं प्रस्तुतवान्। गुलामः अकथयत् यत् तस्य सम्पूर्णं वचनं न अभिलेखितम्। सः भारतस्य विषये कथयति स्म भारतस्य प्राचीनतमः धर्मः हिन्दुः अस्ति। स: अवदत् यत् इस्लामधर्मः अत्र अस्मिन् देशे जन्म न प्राप्नोत्, अपितु अत्र प्रसृतः, यथा अन्येषु देशेषु शनैः शनैः प्रसृतः। हजरत-ए-आदम-समयात् विश्वे इस्लाम-धर्मस्य आरम्भः अभवत्, इस्लाम-धर्मः प्रलयं यावत् जीवितः भविष्यति। परन्तु अहं मम सभायां समग्रपरिस्थितेः विषये न वदन् आसीत्, अहं भारतस्य उल्लेखं कुर्वन् आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्