Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

इसरो इत्यनेन नूतनवर्षे नूतनः इतिहासः निर्मितः। चन्द्रयान-३ इत्यस्य सफलतायाः अनन्तरं २०२३ तमे वर्षे देशस्य प्रथमसौर-अभियानस्य प्रक्षेपणानन्तरं भारतेन प्रथमेन XPoSat (X-ray Polarimeter Satellite) अभियानेन नूतनवर्षस्य स्वागतं कृतम् अस्ति। तया सह अन्ये १० पेलोड् अपि प्रेषिताः । इसरो इत्यनेन एतत् प्रक्षेपणं सफलम् इति घोषितम् ।

अद्यतनवार्ता

भारतम्

विश्वम्